Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page
Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page

Shree Gopal Vimshati

Add Favorite
“Shree Gopal Vimshati” is a devotional composition by the Hindu saint-poet, Sri Vallabhacharya. It is a set of twenty verses dedicated to Lord Krushna, specifically his manifestation as Gopal (the divine cowherd boy). Each verse describes the divine qualities, pastimes, and form of Lord Krushna, evoking devotion and reverence.
“Shree Gopal Vimshati” holds significant importance in the Vaishnavite tradition, particularly among followers of the Pushtimarg sect founded by Sri Vallabhacharya. This devotional hymn, consisting of twenty verses, is a heartfelt tribute to Lord Krushna, emphasizing his form as Gopal, the divine cowherd. Each verse vividly portrays Krushna’s enchanting qualities, his playful pastimes with the gopis and cowherd boys, and his compassionate nature. The hymn serves not only as an expression of deep devotion but also as a means for devotees to meditate on the divine attributes of Krushna, fostering a personal and intimate connection with the deity. Reciting “Shree Gopal Vimshati” is believed to invoke the presence and blessings of Lord Krushna, offering spiritual solace and uplifting the hearts of devotees with divine joy and peace. This composition is cherished for its poetic beauty and its ability to inspire profound devotion, making it a vital part of the spiritual practice for many Krushna devotees.

गोपाल विंशति स्तोत्रम

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि॥

वन्दे वृन्दावन चरं वल्लवी जन वल्लभम्‌।
जयन्ती संभवं धाम वैजयन्ती विभूषणम्‌॥ १॥

वाचं निजाङ्क रसिकां प्रसमीक्षमाणो, वक्त्रारविन्द विनिवेशित पाञ्चजन्यः।
वर्ण त्रिकोण रुचिरे वर पुण्डरीके, बद्धासनो जयति वल्लव चक्रवर्ती॥ २॥

आम्नाय गन्धि रूदित स्फ़ुरिता धरोष्ठम्, आस्राविलेक्षणमनुक्षण मन्दहासम्‌।
गोपाल डिम्भ वपुषं कृहना जनन्याः, प्राण स्तनन्धयमवैमि परं पुमांसम्‌॥ ३॥

आविर्भवत्वनिभृताभरणं पुरस्तात्‌, आकुञ्चितैक चरणं निभृतान्य पादम्‌।
दध्ना निमन्थ मूखरेण निबद्ध ताळं, नाथस्य नन्द भवने नवनीत नाट्यम् ॥ ४॥

हर्तुं कुम्भे विनिहित करः स्वाद्‌ हैयङ्गवीनं, द्रष्ट्वा दाम ग्रहण चटुलां मातरं जात रोषाम्‌।
पायादीषत्‌ प्रचलितपदो नापगच्छन्‌ न तिष्ठन्‌, मिथ्यागोपः सपदि नयने मीलयन्‌ विश्व गोप्ता॥ ५॥

व्रज योषिदपाङ्गवेधनीयं, मधुराभाग्यमनन्य भोग्यमीडे।
वसुदेववधू स्तनन्धयं तत्‌, किमपि ब्रह्म किशोरभाव दृश्यम्‌॥ ६॥

परिवर्तित कन्धरं भयेन, स्मित फ़ुल्लाधर पल्लवं स्मरामि।
विटपित्व निरासकं कयोश्चित्‌, विपुलोलूखल कर्षकं कुमारम्‌॥ ७॥

निकटेषु निशामयामि नित्यं, निगमान्तैरधुनाऽपि मृग्यमाणम्‌।
यमळार्जुन दृष्ट बाल केळिं, यमुना साक्षिक यौवनं युवानम्‌॥ ८॥

पदवीमदवीयसीं विमुक्तेः, अटवीसंपदमम्बुवाहयन्तीम्‌।
अरुणाधर साभिलाष वंशां, करूणां कारण मानुषीं भजामि॥ ९॥

अनिमेष निषेवणीयमक्ष्णोः, अजहद्यौवनमाविरस्तु चित्ते।
कलहायित कुन्तळं कलापैः, करणोन्मादक विभ्रमं महो मे॥ १०॥

अनुयायि मनोज्ञ वंश नाळाः, अवतु स्पर्शित वल्लवीविमोहैः।
अनघ स्मित शीतळैरसौ माम्‌, अनुकम्पा सरिदम्बुजैरपाङ्गै: ॥ ९९॥

अधराहित चारू वश्च नाळाः, मकुटालम्बि मयूर पिज्छमालाः।
हरिनील शिला विभङ्ग नीला:, प्रतिभाः सन्तु ममान्तिम प्रयाणे॥ १२॥

अखिलानवलोकयामि कालान्‌, महिळाधीन भूजान्तरस्य यूनः।
अभिलाष पदं व्रजाङ्गनानाम्, अभिलापक्रम दूरमाभिरूप्यम्॥ १३॥

हदि मुग्ध शिखण्ड मण्डनो, लिखितः केन ममैष शिल्पिना।
मदनातुर वल्लवाङ्गना, वदनाम्भोज दिवाकरो युवा॥ १४॥

महसे महिताय मौळिना, विनतेनाच्जलिमच्जन त्विषे।
कलयामि विमुग्ध वल्लवी, वलयाभाषित मञ्जु वेणवे॥ १ ५॥

जयति लळित वृत्तिं शिक्षितो वल्लवीनां, शिथिल वलय शिञ्जा शीतळैर्हस्त ताळै:।
अखिल भुवन रक्षा गोप वेषस्य विष्णोः, अधर मणिसुधाया मंशवान् वंशनाळ: ॥ १६॥

चित्राकल्पः श्रवसि कलयन्‌ लाङ्गली कर्णपूरं, बर्होत्तंस स्फ़ुरित चिकुरो बन्धुजीवं दधान: ।
गुञ्जा बद्धामुरसि लळितां धारयन् हारयष्टिं, गोप स्त्रीणां जयति कितवः कोऽपि कौमारहारी ॥ ९७ ॥

लीलायष्टिं कर किसलये दक्षिणे न्यस्य धन्याम्‌, अंसे देव्याः पुळकरूचिरे सन्निविष्टान्य बाहु:।
मेघ श्यामो जयति लळितो मेखला दत्त वेणुः, गुञ्जापीड स्फ़ुरित चिकुरो गोपकन्या भुजङ्गः ॥ ९८ ॥

प्रत्यालीढ स्थितिमधिगतां प्राप्त गाढाङ्कपाळिं, पश्चादीषन्मिलित नयनां प्रेयसीं प्रेक्षमाण:।
भस्त्रा यन्त्र प्रणिहित करो भक्त जीवातुरव्यात्‌, वारि क्रीडा निबिड वसनो वल्लवी वल्लभो नः॥ १९॥

वासो हृत्वा दिनकर सुतासन्निधौ वल्लवीनां, लीलास्मेरो जयति लळितामास्थितः कृन्दशाखाम्‌।
सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने, कामी कश्चित्‌ कर कमलयोरञ्जलिं याचमानः ॥ २०॥

इत्यनन्य मनसा विनिर्मितां, वेङ्कटेश कविना स्तुतिं पठन्‌।
दिव्य वेणु रसिकं समीक्षते, दैवतं किमपि यौवत प्रियम्‌॥ २१॥

॥ इति श्री गोपालविंशति: समाप्ता ॥

कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः॥

share:

Leave a Reply

Your email address will not be published. Required fields are marked *

qa

Tip:

To create your own playlist, go to Prayers and click onsave-your-favorite-prayer symbol.

You can Group your favourite Prayers, Mantras, Stotras, etc. and find them easily in your My Playlists section.

Edit Content

Explore more Why ...

Kala Sarpa Yoga

Kala Sarpa Yoga

Kala Sarpa Yoga is a significant and often feared astrological

Grahan Yoga

Grahan Yoga

Grahan Yoga, also known as Grahan Dosha, is an astrological

Kemadruma Yoga

Kemadruma Yoga

Kemadruma Yoga is another significant astrological combination in Vedic astrology,

Shakata Yoga

Shakata Yoga

Shakata Yoga, also known as Shakata Dosha, is an astrological

Bhagya Yoga

Bhagya Yoga

Bhagya Yoga in Vedic astrology signifies a powerful alignment of

Lakshmi Yoga

Lakshmi Yoga

Lakshmi Yoga is a highly auspicious yoga in Vedic astrology

Raja Yoga

Raja Yoga

Raja Yoga is a highly auspicious term in Vedic astrology

Dhana Yoga

Dhana Yoga

Dhana Yoga is a term in Vedic astrology that refers

Budha-Aditya Yoga

Budha-Aditya Yoga

Budha-Aditya Yoga is an auspicious yoga in Vedic astrology formed

Chandra-Mangal Yoga

Chandra-Mangal Yoga

Chandra-Mangal Yoga is a notable yoga in Vedic astrology formed

Kala Sarpa Yoga

Kala Sarpa Yoga

Kala Sarpa Yoga is a significant and often feared astrological

Grahan Yoga

Grahan Yoga

Grahan Yoga, also known as Grahan Dosha, is an astrological

Kemadruma Yoga

Kemadruma Yoga

Kemadruma Yoga is another significant astrological combination in Vedic astrology,

Shakata Yoga

Shakata Yoga

Shakata Yoga, also known as Shakata Dosha, is an astrological

Bhagya Yoga

Bhagya Yoga

Bhagya Yoga in Vedic astrology signifies a powerful alignment of

Lakshmi Yoga

Lakshmi Yoga

Lakshmi Yoga is a highly auspicious yoga in Vedic astrology

Raja Yoga

Raja Yoga

Raja Yoga is a highly auspicious term in Vedic astrology

Dhana Yoga

Dhana Yoga

Dhana Yoga is a term in Vedic astrology that refers

Budha-Aditya Yoga

Budha-Aditya Yoga

Budha-Aditya Yoga is an auspicious yoga in Vedic astrology formed

Chandra-Mangal Yoga

Chandra-Mangal Yoga

Chandra-Mangal Yoga is a notable yoga in Vedic astrology formed