Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page

Uma Maheshwar Stotra

The Uma Maheshwara Stotram describe the various aspects and qualities of Lord Shiv and Goddess Parvati, and praise them for their divine attributes. It also highlights the union of Shiv and Shakti, which represents the divine energy that creates and sustains the universe.

The Uma Maheshwar Stotra holds significant spiritual and devotional importance in Hinduism as it venerates Lord Shiv (Maheshwar) and Goddess Parvati (Uma), symbolizing the perfect union of divine masculine and feminine energies. Reciting this stotra is believed to invoke their blessings, fostering a harmonious balance in one’s life. It emphasizes the power and benevolence of the divine couple, highlighting their roles as creators, protectors, and destroyers of the universe’s cyclical nature. Devotees chant this hymn to seek their divine intervention in overcoming obstacles, achieving prosperity, and attaining spiritual growth. The stotra also underscores the compassionate and nurturing aspects of Goddess Parvati and the formidable, protective attributes of Lord Shiv, thus appealing to both those seeking solace and those in pursuit of strength. Regular recitation of the Uma Maheshwar Stotra is said to enhance spiritual consciousness, promote inner peace, and ensure the devotees’ well-being, making it a cherished and revered practice in Hindu worship.

श्री उमा महेश्वर स्तोत्र

नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नगेन्द्रकन्यावृषकेतनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ १ ॥

नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ २ ॥

नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ३ ॥

नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ४ ॥

नमः शिवाभ्यां परमौषधाभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ५ ॥

नमः शिवाभ्यामतिसुन्दराभ्यां
अत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशेषलोकैकहितङ्कराभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ६ ॥

नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ७ ॥

नमः शिवाभ्यामशुभापहाभ्यां
अशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ८ ॥

नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ९ ॥

नमः शिवाभ्यां जटिलन्धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ १॰ ॥

नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशान्तवतीश्वराभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ११ ॥

नमः शिवाभ्यां पशुपालकाभ्यां
जगत्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदेवासुरपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ १२ ॥

स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां
भक्त्या पठेद्द्वादशकं नरो यः ।
स सर्वसौभाग्यफलानि
भुङ्क्ते शतायुरान्ते शिवलोकमेति ॥ १३ ॥

 


 

Shree Uma Maheshwar Stotra

namaḥ śivābhyāṃ navayauvanābhyāṃ
parasparāśliṣṭavapurdharābhyām ।
nagēndrakanyāvṛṣakētanābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 1 ॥

namaḥ śivābhyāṃ sarasōtsavābhyāṃ
namaskṛtābhīṣṭavarapradābhyām ।
nārāyaṇēnārchitapādukābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 2 ॥

namaḥ śivābhyāṃ vṛṣavāhanābhyāṃ
viriñchiviṣṇvindrasupūjitābhyām ।
vibhūtipāṭīravilēpanābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 3 ॥

namaḥ śivābhyāṃ jagadīśvarābhyāṃ
jagatpatibhyāṃ jayavigrahābhyām ।
jambhārimukhyairabhivanditābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 4 ॥

namaḥ śivābhyāṃ paramauṣadhābhyāṃ
pañchākṣarīpañjararañjitābhyām ।
prapañchasṛṣṭisthitisaṃhṛtābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 5 ॥

namaḥ śivābhyāmatisundarābhyāṃ
atyantamāsaktahṛdambujābhyām ।
aśēṣalōkaikahitaṅkarābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 6 ॥

namaḥ śivābhyāṃ kalināśanābhyāṃ
kaṅkāḻakalyāṇavapurdharābhyām ।
kailāsaśailasthitadēvatābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 7 ॥

namaḥ śivābhyāmaśubhāpahābhyāṃ
aśēṣalōkaikaviśēṣitābhyām ।
akuṇṭhitābhyāṃ smṛtisambhṛtābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 8 ॥

namaḥ śivābhyāṃ rathavāhanābhyāṃ
ravīnduvaiśvānaralōchanābhyām ।
rākāśaśāṅkābhamukhāmbujābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 9 ॥

namaḥ śivābhyāṃ jaṭilandharābhyāṃ
jarāmṛtibhyāṃ cha vivarjitābhyām ।
janārdanābjōdbhavapūjitābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 10 ॥

namaḥ śivābhyāṃ viṣamēkṣaṇābhyāṃ
bilvachChadāmallikadāmabhṛdbhyām ।
śōbhāvatīśāntavatīśvarābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 11 ॥

namaḥ śivābhyāṃ paśupālakābhyāṃ
jagatrayīrakṣaṇabaddhahṛdbhyām ।
samastadēvāsurapūjitābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 12 ॥

stōtraṃ trisandhyaṃ śivapārvatībhyāṃ
bhaktyā paṭhēddvādaśakaṃ narō yaḥ ।
sa sarvasaubhāgyaphalāni
bhuṅktē śatāyurāntē śivalōkamēti ॥ 13 ॥

share:

Leave a Reply

Your email address will not be published. Required fields are marked *

Tip:

To create your own playlist, go to Prayers and click onsave-your-favorite-prayer symbol.

You can Group your favourite Prayers, Mantras, Stotras, etc. and find them easily in your My Playlists section.

Edit Content

Explore More ...

Mokshada Ekadashi

Mokshada Ekadashi

Mokshada Ekadashi is a highly significant Hindu observance that falls

Utpanna Ekadashi

Utpanna Ekadashi

Utpanna Ekadashi is another important observance in the Hindu calendar,

Prabodhini Ekadashi

Prabodhini Ekadashi

Prabodhini Ekadashi, also known as Dev Uthani Ekadashi or Devutthana

Rama Ekadashi

Rama Ekadashi

Rama Ekadashi is a sacred Hindu fasting day observed on

Papankusha Ekadashi

Papankusha Ekadashi

Papankusha Ekadashi is an important Hindu observance that falls on

Indira Ekadashi

Indira Ekadashi

Indira Ekadashi is a revered day in the Hindu lunar

Parsva Ekadashi

Parsva Ekadashi

Parsva Ekadashi, also known as Vamana Ekadashi or Parivartini Ekadashi,

Aja Ekadashi

Aja Ekadashi

Aja Ekadashi is a significant fasting day in the Hindu

Pavitra Ekadashi

Pavitra Ekadashi

“Pavitra Ekadashi” is one of the important fasting days observed

Kamika Ekadashi

Kamika Ekadashi

Kamika Ekadashi is a significant observance in the Hindu calendar,

Mokshada Ekadashi

Mokshada Ekadashi

Mokshada Ekadashi is a highly significant Hindu observance that falls

Utpanna Ekadashi

Utpanna Ekadashi

Utpanna Ekadashi is another important observance in the Hindu calendar,

Prabodhini Ekadashi

Prabodhini Ekadashi

Prabodhini Ekadashi, also known as Dev Uthani Ekadashi or Devutthana

Rama Ekadashi

Rama Ekadashi

Rama Ekadashi is a sacred Hindu fasting day observed on

Papankusha Ekadashi

Papankusha Ekadashi

Papankusha Ekadashi is an important Hindu observance that falls on

Indira Ekadashi

Indira Ekadashi

Indira Ekadashi is a revered day in the Hindu lunar

Parsva Ekadashi

Parsva Ekadashi

Parsva Ekadashi, also known as Vamana Ekadashi or Parivartini Ekadashi,

Aja Ekadashi

Aja Ekadashi

Aja Ekadashi is a significant fasting day in the Hindu

Pavitra Ekadashi

Pavitra Ekadashi

“Pavitra Ekadashi” is one of the important fasting days observed

Kamika Ekadashi

Kamika Ekadashi

Kamika Ekadashi is a significant observance in the Hindu calendar,